B 365-17 Gṛhapraveśabalividhi

Manuscript culture infobox

Filmed in: B 365/17
Title: Gṛhapraveśabalividhi
Dimensions: 43 x 11.5 cm x 58 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/601
Remarks:

Reel No. B 365/17

Inventory No. 40561

Title Gṛhapraveśavalyarcanavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State incomplete

Size 43.0 x 11.5 cm

Binding Hole

Folios 58

Lines per Folio 7

Foliation figures in the right-hand margin of the verso

Place of Copying Bhaktapur

King Bhupatīndra Malla

Place of Deposit NAK

Accession No. 1/601

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrī 3 mahāgaṇeśāya namaḥ ||
śrīguruve namaḥ ||    ||

gṛhe pravesayā vali biya vidhiḥ || ācāryyayā ||    ||
patavāsa(2)na coya vāstu suddhāna vali mālakoyātā khaṭakvaṇa coya ||    ||
yajamāna puṣpabhājana yācake || adyādi || vākya ||
mānavago(3)tra yajamānasya śrīśrī jayabhūpatī(3)ndramallavarmmaṇa
śrī 3 sveṣṭadevatā prītyarthaṃ navagṛhe praveśa valyārccana katuṃ
puṣpabhājanaṃ samarppa(4)yāmi ||    || (fol. 1v1–4)

End

adya vālāhakalpetyādi || adyādi ||    ||
parameśva(6)ra sarvvajña jñāna vijñāna rupiṇīḥ ||
tapase pāpanāśāya puśyāya puruṣā[[ya ca]] || 1 ||
lokānā sukadetvarthaṃ sthirobhava sukhāsane |
nityaṃ hita sadā de(7)vī pratyahaṃ parivarttatā || 2 ||
pujyatāṃ yajamānāya sarvvakāma phalaiḥ sadā |
padaṃ nyāsaṃ padaṃ kṛtvā varṇṇai caiva dvitiyakaṃ || 3 ||
bhūvanaśca tṛtiyetika (fol. 58v5–7)

Microfilm Details

Reel No. B 365/17

Date of Filming 14-11-1972

Exposures 58

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/JM

Date 05-04-2005