B 365-17 Gṛhapraveśabalividhi
Manuscript culture infobox
Filmed in: B 365/17
Title: Gṛhapraveśabalividhi
Dimensions: 43 x 11.5 cm x 58 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/601
Remarks:
Reel No. B 365/17
Inventory No. 40561
Title Gṛhapraveśavalyarcanavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari (pracalita)
Material paper (loose)
State incomplete
Size 43.0 x 11.5 cm
Binding Hole
Folios 58
Lines per Folio 7
Foliation figures in the right-hand margin of the verso
Place of Copying Bhaktapur
King Bhupatīndra Malla
Place of Deposit NAK
Accession No. 1/601
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrī 3 mahāgaṇeśāya namaḥ ||
śrīguruve namaḥ || ||
gṛhe pravesayā vali biya vidhiḥ || ācāryyayā || ||
patavāsa(2)na coya vāstu suddhāna vali mālakoyātā khaṭakvaṇa coya || ||
yajamāna puṣpabhājana yācake || adyādi || vākya ||
mānavago(3)tra yajamānasya śrīśrī jayabhūpatī(3)ndramallavarmmaṇa
śrī 3 sveṣṭadevatā prītyarthaṃ navagṛhe praveśa valyārccana katuṃ
puṣpabhājanaṃ samarppa(4)yāmi || || (fol. 1v1–4)
End
adya vālāhakalpetyādi || adyādi || ||
parameśva(6)ra sarvvajña jñāna vijñāna rupiṇīḥ ||
tapase pāpanāśāya puśyāya puruṣā[[ya ca]] || 1 ||
lokānā sukadetvarthaṃ sthirobhava sukhāsane |
nityaṃ hita sadā de(7)vī pratyahaṃ parivarttatā || 2 ||
pujyatāṃ yajamānāya sarvvakāma phalaiḥ sadā |
padaṃ nyāsaṃ padaṃ kṛtvā varṇṇai caiva dvitiyakaṃ || 3 ||
bhūvanaśca tṛtiyetika (fol. 58v5–7)
Microfilm Details
Reel No. B 365/17
Date of Filming 14-11-1972
Exposures 58
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by KT/JM
Date 05-04-2005